phyin ci log dang ma log pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyin ci log dang ma log pa
# viparyastāviparyastau — phyin ci log dang ma log pa'i/ /shes pa tha dad yod min na/ /skyes bu shes gcig bdag nyid la/ /de phyir 'ching grol ji ltar yin// viparyastāviparyastajñānabhedo na vidyate ekajñānātmake puṃsi bandhamokṣau tataḥ katham ta.sa.14ka/158
  1. viparyāsāviparyāsau — rang bzhin yin yang phyin log gis/ /gal te gzhan du rtogs na ni/ /phyin ci log dang ma log pa'i/ /rnam par gzhag pa su yis byed// svabhāvo'pi viparyāsādanyathā yadi gamyate viparyāsāviparyāsavyavasthāṃ kaḥ kariṣyati pra. a.6kha/8.

{{#arraymap:phyin ci log dang ma log pa

|; |@@@ | | }}