phyin ci log pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyin ci log pa
* saṃ.
  1. viparyāsaḥ — rang bzhin yin yang phyin log gis/ /gal te gzhan du rtogs na ni/ /phyin ci log dang ma log pa'i/ /rnam par gzhag pa su yis byed// svabhāvo'pi viparyāsādanyathā yadi gamyate viparyāsāviparyāsavyavasthāṃ kaḥ kariṣyati pra.a.6kha/8; 'di ltar bcom ldan 'das kyis bdag med pa la bdag go snyam du phyin ci log go zhes gsungs so// tathā hyanātmanyātmeti viparyāsa ukto bhagavatā sū.vyā.237ka/149
  2. viparyayaḥ—tshul gnyis phyin ci log tu grub par gyur na 'gal ba yin no// dvayo rūpayorviparyayasiddhau sattyāṃ viruddhaḥ nyā.ṭī.79ka/210
  3. viparītatā — gal te phyin ci log snang na/ /de la phyin ci log yod min// yadi viparītasya khyātirna tasya viparītatā vidyate pra. a.181ka/195; vaitathyam — 'dis ni phyin ci log gi rgyu 'dod chags la sogs pa'i nyes pa'i tshogs med pas phyin ci ma log pa'i shes pa'i rgyu nyid du bstan pa yin no// anenāvitathajñānahetutvaṃ vaitathyakāraṇarāgādidoṣagaṇābhāvena pratipādayati ta.pa.132ka/714;
  1. mithyā — thog ma med pa'i bag chags kyi mthu las phyin ci log tu rtog pa yin no// anādivāsanāsāmarthye mithyāvikalpaḥ pra.a.74ka/82
  2. vi — phyin log blo vimatiḥ ta.sa.113kha/980.

{{#arraymap:phyin ci log pa

|; |@@@ | | }}