phyir mi ldog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyir mi ldog pa
* vi. avinivartanīyaḥ — phyir mi ldog pa skye ba gcig gis thogs pa'i byang chub sems dpa' bodhisattvā avinivartanīyā ekajātipratibaddhāḥ su.vyū. 197kha/255; avaivartikaḥ — de dag thams cad byang chub sems dpa' phyir mi ldog par 'gyur ro// sarve te'vaivartikā bodhisattvā bhaviṣyanti kā.vyū.230kha/293; avivartyaḥ—de'i 'og tu phyir mi ldog pa'i chos kyi 'khor lo'i gtam dang tataḥ paścādavivartyadharmacakrakathayā ra. vyā.77ka/6; avinivartyaḥ — theg pa chen po 'di las phyir mi ldog par 'gyur ba dang avinivartyo bhavati mahāyānāt śi.sa.171ka/168; apratyudāvartyaḥ — des sa'i phyogs dang mi mthun pa'i phyogs la mkhas par bya'o//…sa nas sa thob nas phyir mi ldog pa'i ye shes la mkhas par bya'o// tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ… bhūmibhūmipratilambhāpratyudāvartya(jñāna)kuśalena ca da.bhū.183kha/13; apratyudāvartanīyaḥ — de ltar sems can yongs su smin par bya ba la mngon par brtsod pa dang ldan zhing sangs rgyas kyi ye shes kyi rjes su song ba'i bsam pa can dge ba'i rtsa ba phyir mi ldog pa'i sbyor ba dang ldan pa sa evaṃ sattvaparipācanābhiyukto buddhajñānānugatacittasantāno'pratyudāvartanīyakuśalamūlaprayogaḥ da.bhū.214kha/29; apratyudāvartaḥ — sdug bsngal thams cad las nges par 'byin pa'i phyir mi ldog pa'i lam yang dag par ston te sarvaduḥkhanairyāṇikīmapratyudāvartāṃ pratipadaṃ saṃprakāśayanti bo.bhū.117ka/150;
  • saṃ.
  1. apunarāvṛttiḥ — yon tan gnyis pa ni phyir mi ldog pa('o// phyir mi ldog pa de )gang zhe na apunarāvṛttiguṇastu dvitīyaḥ kāsāvapunarāvṛttiḥ pra.a.108kha/116
  2. apratinirvṛtiḥ — bya ba med par shes nas phyir mi ldog pa gnas pa dag la ni 'jig go// * > dhvaṃsopagataniṣkārya tasyāpratinirvṛtyavasthānayoḥ vi.sū.63kha/80
  3. apunarāvṛttitā — des de bzhin gshegs pa'i ye shes bsam gyis mi khyab pa'ang rjes su mthong stephyir mi ldog pa dang sa tathāgatajñānasyācintyatāṃ ca samanupaśyati…apunarāvṛttitāṃ ca da.bhū.196ka/19;
  • nā.
  1. avivartitaḥ, bodhisattvaḥ — 'di lta ste/ phyag na rin chen dangphyir mi ldog pa dangde dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig tadyathā—ratnapāṇiḥ… avivartitaḥ… etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6
  2. anivartyaḥ, māraputraḥ—g.yon rol nas phyir mi ldog pas smras pa vāme'nivartyāha la.vi.153ka/227;
  • pā. avinivartanīyaḥ, bodhisattvasamādhiviśeṣaḥ ma.vyu.740 (17ka).

{{#arraymap:phyir mi ldog pa

|; |@@@ | | }}