phyogs gcig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyogs gcig
# pradeśaḥ — gal te phyogs gcig phrad do zhe na/ ma yin te/ phyogs de de nyid kyi yin pa nyid du mi rung ba'i phyir ro// pradeśasaṃyoga iti cet? na tasyaiva tatpradeśatvāyogāt abhi.bhā.92kha/1223; ekadeśaḥ— ljon shing ni srog dang bcas pa yin te/ nyal ba'i phyir ro zhes ljon shing phyogs su byas pa la lo ma 'khum pa'i mtshan nyid kyi nyal ba ni phyogs gcig la ma grub pa yin te cetanāstaravaḥ svāpāditi pakṣīkṛteṣu taruṣu patrasaṅkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ nyā.ṭī.48ka/92; des na dam bcas pa'i don gyi phyogs gcig gtan tshigs ma yin la ato na pratijñārthaikadeśo hetuḥ nyā. ṭī.65ka/163; ekāṃśaḥ — de la phyogs gcig kho nar dran pa rtse gcig tu 'jog par byed kyi yatrāsāvekāṃśenaikāgrāṃ smṛtimavasthāpayati śrā.bhū.76ka/195; ekāntaḥ — des phyogs gcig tu bsdad par bya'o// ekānte'sau tiṣṭhet vi.sū.32ka/40
  1. pārśvam — de'i phyogs gcig tu ni lha'i zhal zas zhig sta gon byas te bzhag pa dang pārśve cāsya divyā sudhā sajjīkṛtā tiṣṭhati vi.va.164kha/1.53.

{{#arraymap:phyogs gcig

|; |@@@ | | }}