phyogs kyi glang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyogs kyi glang po
* saṃ. diggajaḥ — dga' ldan phyogs kyi glang po 'gram pa'i ngos 'dar tsan dan dag ni chag cing zag// mādyaddiggajagaṇḍabhittikaṣaṇairbhagnasravaccandanaḥ nā.nā.226kha/15; mtsho skyes pad dkar phyir log khrus/ /sa mos gsal byed me tog so/ /sa kun la grags cha mdzes te/ /'di rnams phyogs kyi glang po 'o// airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ a.ko.133ka/1.3.3; diṅnāgaḥ — de yi blon po'i glang po ni/ /sa 'dzin zhes bya sa yi khur/ /bzod pa gzhan yang byung gyur te/ /phyogs kyi glang po lnga pa bzhin// mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ bhūmibhārasahastasya diṅnāga iva pañcamaḥ a.ka.48ka/5.17;

{{#arraymap:phyogs kyi glang po

|; |@@@ | | }}