phyugs skyong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyugs skyong
# paśupālakaḥ — phyugs skyong bram ze bud med la/ /gser thob mngon sum mtshan nyid can/ /'phrin sogs ji ltar brjod pa bzhin/ /de dag rnams la bzlas byas te// paśupālakaviprastrīsandeśādi yathoditam nigadya tebhyaḥ kanakaprāptipratyayalakṣaṇam a.ka.173kha/19.119; nor las byung ba'i grong du bdag/ /sdig can phyugs dag skyong bar gyur/ /rtag tu bdag gis phyugs rnams kyi/ /sha la rab tu bcad nas btsongs// abhavaṃ vāsavagrāme duṣkṛtī paśupālakaḥ paśūnāṃ māṃsamutkṛtya vikrītaṃ satataṃ mayā a.ka.168ka/19.53; gopālaḥ — gope gopālagosaṃkhyagodhugābhīravallavāḥ a.ko.198ka/2.9.57; gāḥ pālayatīti gopālaḥ pāla rakṣaṇe a.vi.2.9.57
  1. pāśupālyam mi.ko.36kha

{{#arraymap:phyugs skyong

|; |@@@ | | }}