phyung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyung ba
* saṃ.
  1. pāṭanam—de nyid bdag yin mig phyung la/ /gal te nges par khon med na/ /bden pa de yis bdag gi mig/ /gzhan pa rnal du gnas gyur cig// sa evāhaṃ yadi paraṃ nirvairaḥ pāṭane dṛśaḥ tena satyena nayanaṃ svasthaṃ bhavatu me'param a.ka.264kha/31.66; vipāṭanam — mig dag phyung nas long bar rab bsgrubs te/ /ji ltar nye bar 'khor ba rim gyis bsad// andhaṃ vidhāyākṣivipāṭanena yathopayuktaṃ nyavadhīt krameṇa a.ka.68ka/59.166
  2. uddhāraḥ — lhan cig tu bya ba la 'dun pa phul ba'i dbang gis lhag ma rnams kyis byas na byas pa nyid yin no/ /de dang bral ba ni phyung ba yin no// bhavati chandadānavaśāt sahitena karaṇīyasya śiṣṭaiḥ kṛtau kṛtatvam tadapacyutiruddhāraḥ vi.sū.66kha/83; muktiḥ — sbyor ba med par phyung ba la ro myang ba ni de dang ldan pa nyid do// tadvattvaṃ niṣprayogāyāṃ muktau svādane vi.sū.19ka/22
  3. utsadanam — dbus su thogs pa ni ci lagsskam la phyung ba ni ci lags/…skam la phyung ba zhes bya ba de ni nga'o snyam pa'i nga rgyal gyi tshig bla dwags yin no// kiṃ madhye saṃsadanam kiṃ sthale utsadanam…sthale utsadanamiti asmimānasyaitadadhivacanam vi.va.147ka/1.35;
  • bhū.kā.kṛ.
  1. = bton pa uddhṛtaḥ — mi bdag rang gi lag gis phyung ba bzhin/ /gal te ma la bdag yid rab dang na/ /bden pa de yis re zhig mig gnyis ni/ /sngon bzhin 'phral la yang dag 'byung bar shog//manaḥ prasannaṃ yadi me jananyāṃ yenoddhṛte ca svakareṇa netre tattena satyena mamāstu tāvannetradvayaṃ prāktanameva sadyaḥ a.ka.67kha/59.161; skye bo mtshungs med dus kyi glang pos phyung ba dag gi ni/ /las skud 'di ni pad skud tshul gyis nges par g.yo mi 'gyur// nāsau calatyatulakālagajoddhṛtasya jantormṛṇālakalayā kila karmatantuḥ a.ka.196ka/83.1; abhyuddhṛtaḥ — kwa ye khyod de ltar nyam nyes pa las/ ri dwags 'dis phyung ba bden nam satyamare re purā tvamanenaivamāpanno'bhyuddhṛtaḥ jā.mā.155kha/179; niṣkṛṣṭaḥ — de las phyung ba dang byung ba dag ni de nyid ma yin no// na tato niṣkṛṣṭanirgatayostattvam vi.sū.36ka/46; nirākṛṣṭaḥ — de las 'di phyung bas chos mngon pa de bstan bcos 'di'i gnas lta bu yin no// so'bhidharma etasyāśrayabhūtaḥ śāstrasya, tato hyetannirākṛṣṭam abhi.bhā. 27kha/13; viniḥsṛtaḥ — 'di phyung ma thag tu bcom ldan 'das athāsyāṃ viniḥsṛtamātrāyāṃ sa eva bhagavān gu. sa.83ka/4; utpāṭitaḥ—de nas rgyal po'i zhabs 'bring rnams kyis ka ba de phyung ba dang tato rājapuruṣaiḥ stambha utpāṭitaḥ a.śa.163kha/152; ucchrāpitaḥ — de nas de rnams kyis yang dag par rdzogs pa'i sangs rgyas 'od srung gi ring bsrel gyi tshogs ma zhig par phyung ba dang tatastena kāśyapasya samyaksaṃbuddhasyāvikopitaḥ śarīrasaṅghāta ucchrāpitaḥ vi.va.160kha/1.49; utkṣiptaḥ — nor bu rin po che de za ma tog gang gi nang du bcug /gam phyung na yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā a.sā.87kha/50; ghaṭṭitaḥ — de skad gsungs nas che ba'i rdo/ /zhabs mdzub kyis phyung g.yon pa yi/ /phyag gis g.yas pa'i phyag tu ni/ /bcom ldan 'das kyis bkod mdzad nas// ityuktvā caraṇāṅguṣṭhaghaṭṭitāṃ vāmapāṇinā vinyasya dakṣiṇe pāṇau bhagavān vipulāṃ śilām a.ka.153ka/15.12; bhinnaḥ— 'jug ngogs shing ni nges par 'bras bu skye bas lhan cig nyid/ /chu dang 'grogs pas rtsa ba phyung nas 'phral la 'gyel bar 'gyur// kūladrumāḥ kila phalaprasavaiḥ sahaiva sadyaḥ patanti jalasaṅgatibhinnamūlāḥ a.ka.297ka/39.1
  2. = bskrad pa niṣkāsitaḥ—mtshams med gsum gyi sdig khur gyis/ /de ni lci ba nyid du gyur/ /skye bo lha yis bskul rnams kyis/ /myur du grong khyer dag las phyung// ānantaryaistribhiḥ pāpabhāraiḥ sa gurutāṃ gataḥ niṣkāsitaḥ purāttūrṇaṃ devatāpreritairjanaiḥ a.ka.236ka/89. 180; nirghāṭitaḥ — de'i tshe rang gi gnas su bskrad par bya'o/ /ci ste phyung bas chad pa khas len na tadā svagṛhānnirghāṭayet atha nirghāṭito daṇḍamaṅgīkaroti vi. pra.182kha/3.202; avakṛṣṭaḥ — niṣkāsite'vakṛṣṭaḥ syāt a.ko.208kha/3.1.39; avakṛṣyate balātkāreṇeti avakṛṣṭaḥ kṛṣa vilekhane a.vi.3.1.39
  3. vivṛtaḥ—rin chen snod ni phye ba ltar/ /sangs rgyas nyid ni yang dag bstan// vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam sū.a.152kha/37; vibhaktaḥ—chos kyang don rnams phye bas mkhas rnams 'di na dga' mchog bskyed// dharmaḥ …vibhaktārthastuṣṃiṭa janayati viśiṣṭāmiha satām sū. a.130ka/2
  4. = skad phyung ba niścāritaḥ — 'jigs pa'i sgra yang phyung ba dang vibhīṣaṇaśca śabdo niścāritaḥ vi.va.208kha/1.83; kṛtaḥ — rgyal po gso sbyong 'phags kyi glang po che dam pas krung krung zhes bya ba'i skad phyung bas upoṣadhasya rājño hastināgena krauṃcayatā śabdaḥ kṛtaḥ vi.va.156ka/1.44.

{{#arraymap:phyung ba

|; |@@@ | | }}