po son cha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
po son cha
madanaḥ, vṛkṣaviśeṣaḥ — po son cha'i shing dang tsher ma can gyi shing gyis me rab tu sbar la madanakaṇṭakakāṣṭhairagniṃ prajvālya ma.mū.279kha/438; madanakaḥ — rig pa 'dzin pa la ni po son cha'i shing gi yam shing gis so// vidyādharāṇāṃ damanakasamidhābhiḥ ma.mū.212ka/231; madanodbhavaḥ — e ren da rtsa nas tshig thal/…/po son cha yi rtsa ba dang// eraṇḍamūlaṃ yavakṣāraṃ…madanodbhavamūlaṃ ca ma.mū.277ka/435.

{{#arraymap:po son cha

|; |@@@ | | }}