ra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ra ba
prākāraḥ — rin po che sna bdun gyi rang bzhin gyi ra ba de dag gi mda' yab rnams ni dzam+bu chu bo'i gser las byas pa/ mtho zhing tshad dang ldan pa teṣāṃ ca saptaratnamayānāṃ prākārāṇāṃ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavanti a.sā.425kha/240; prākārakaḥ — rdo rje de nyid kyis ni ra ba dang //gur bcing ba yang rnam par bsgom pa nyid// tenaiva vajreṇa vibhāvayecca prākārakaṃ pañjarabandhanaṃ ca he.ta.4kha/12; śālā — glang po che'i ra ba hastiśālā vi.sū.78ka/95; bsro khang gi ra ba jentākaśālā vi.sū.61kha/78; spong sa'i ra ba sthāpanaśālā vi.sū.72ka/89; vāṭikā — me tog gi ra ba puṣpavāṭikā la.vi.14ka/15; śākhāvāṭikā ma.vyu.5596 (82kha); mi.ko.141ka

{{#arraymap:ra ba

|; |@@@ | | }}