ra ro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ra ro ba
* vi. = myos pa mattaḥ — ji ltar skyes bu ra ro ba/ /chang dang bral nas sangs 'gyur bzhin// yathā hi mattapuruṣo madyābhāvādvibudhyate la.a.109ka/55; madākṣiptaḥ — chang gis ra ro ba rnams kyang sangs par gyur to// madyamadākṣiptā vimadībhavanti a.śa.58ka/49; unmadiṣṇuḥ — myos pa dang ni ra ro ba// sonmādastūnmadiṣṇuḥ syāt a.ko.107kha/3.1.23; unmādyati tācchīlyeneti unmadiṣṇuḥ madī harṣaglapanayoḥ a.vi.3.1.23; kṣīvaḥ mi.ko.40ka;

{{#arraymap:ra ro ba

|; |@@@ | | }}