rab 'thon
Jump to navigation
Jump to search
- rab 'thon
-
* saṃ. udgamaḥ — 'di de bsod nams 'khri shing gi/ /me tog rab 'thon dang po yin// so'yaṃ sukṛtavallīnāṃ prathamaḥ kusumodgamaḥ a.ka.39ka/4.24; a.ka.43kha/56.15;
- bhū.kā.kṛ. ( rab thon ityasya sthāne) utthitaḥ — klu ni dga' bo nye dga' dag//sa 'og nas ni rab 'thon te//'jigs nas bcom ldan la phyag 'tshal// nāgau nandopanandakau pātālādutthitau bhītyā bhagavantaṃ praṇematuḥ a.ka.2kha/50.16.