rab mang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab mang
* vi. prabhūtaḥ — gal te rgyal po 'di la nor rdzas rab tu mang po yod na yadyasya rājñaḥ prabhūtaṃ sampatsvāpateyamasti vi.va.166ka/1.55; rgyal po dbyig gi snying … /skye bo rtsa lag rab tu mang// rājā hiraṇyagarbhaḥ…prabhūtajanabāndhavaḥ ma.mū.311kha/486; sdig pa rab tu mang ba khyod/ /tshegs chen dag gis nyan thos gyur// prabhūtapāpaḥ kṛcchreṇa śrāvakastvaṃ bhaviṣyasi a.ka.227kha/89.72; bza' ba dang bca' ba bsod pa rab tu mang po āhāraṃ… praṇītaṃ prabhūtaṃ ca vi.va.142kha/1.31; prabhūtataraḥ — bkra ba'i gos dang dam pa'i snod/ /pus 'khyud la sogs bsags pa dag/ /rab tu mang po gzigs gyur nas/ /bcom ldan 'das kyis yang dag bsams// citracīvarasatpātrayogapaṭṭādisañcayam prabhūtataramālokya bhagavān samacintayat a.ka.287kha/37.3; pracuraḥ — 'jig rten 'di na mi g.yon can dang thub chod can rab tu mang na pracuradhūrtasāhasikapuruṣe'smiṃlloke jā.mā.112ka/130; gti mug klong ni rab mang 'gro 'ong nor dang dpal la brkam pa'i rba rlabs can// mohormipracure gatāgatadhanaśrīlobhavelātaṭe vi.pra.109ka/1, pṛ.4; bahutaraḥ — rab mang nyon mongs drag pos gdung byed pa bahutarakleśograsantāpakṛt a.ka.134ka/67.1; subahuḥ — gzung bar bya ba rab mang la/ /'di ni nyung na 'dis ci bya// grahītāraḥ subahavaḥ svalpaṃ cedamanena kim śi.sa.151ka/146; bahuḥ — ldem po ngag rnams rab tu mang por bshad/ /'di ni ma bslabs rnams kyis rig par dka'// bahūhi sandhāvacanehi coktaṃ durbodhyametaṃ hi aśikṣitehi sa.pu.24kha/43; saṃbahulaḥ — dge slong rab tu mang po dag saṃbahulāśca bhikṣavaḥ vi.va.153kha/1.42; bahulaḥ — chags pa'i cho nge rab mang zhing/ /yang yang sgyu dang rmongs rang bzhin/ /'khor ba snying po med pa la/ /'phyon ma ngu zhing bden pa med// rāgapralāpabahule māyāmohamaye muhuḥ veśyārodananiḥsāre saṃsāre nāsti satyatā a.ka.247kha/29.6; adabhraḥ — gang gi grags pa 'jig rten rgyan/ … /rab mang 'jig rten rnams su rgyu// yasya…bhramatyadabhraṃ lokeṣu bhuvanābharaṇaṃ yaśaḥ a.ka.37kha/4.6; prabalaḥ — gzhan srog bsrung la rab mang spu long gis brgyan lus can gzhon nu dag// kumāraḥ…paraprāṇatrāṇaprabalapulakālaṃkṛtatanuḥ a.ka.309ka/108.155; bhūriḥ— bza' ba rab mang bshams pa 'di/ /rgyal po mgron du gnyer ram ci// bhūribhakṣyotsavaḥ ko'yamapi rājā nimantritaḥ a.ka.186ka/21.23; sumahān — de yis chos ni bstan pa yis/ /skye bo rab mang 'dus pa rnams// dharmadeśanayā tasya saṅgataḥ sumahān janaḥ a.ka.310ka/40.37;

{{#arraymap:rab mang

|; |@@@ | | }}