rab mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab mchog
* vi. pravaraḥ — rab mchog lha dang mi la sogs pa 'di rnams kyis shes pa ma yin pa dus kyi 'khor lo'i rnal 'byor pravarasuranarādibhirna jñātaṃ kālacakrayogam vi.pra.154ka/1.3; rab mchog zhi ba'i grong pravaraśivapuram vi.pra.164kha/3.137; varaparamaḥ — gling ni/ zla ba 'od dkar dag dang rab mchog ku sha dang ni mi'am ci dang dvīpaṃ candraṃ sitābhaṃ varaparamakuśaṃ kinnaram vi.pra.169kha/1.16; varaḥ śreṣṭhaḥ — phyag rgya 'di ni rab mchog ste eṣā mudrā varā śreṣṭhā ma.mū.253ka/288; paramaḥ — rab mchog rgyal ba'i bdag po paramajinapatiḥ vi.pra.57ka/4.100;
  • saṃ.
  1. utkarṣaḥ — lam rgyas spro ba sgrub byed kyis/ /rab mchog mkhas pa dga' ba'i sa//bA rA Na sI zhes pa'i grong //mtho ris sde yis mtshams gyur yod// asti vistīrṇamārgasya svargavargāvadhirvidheḥ purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ a.ka.56ka/6.31
  2. = a ga ru pravaram, aguruḥ mi.ko.55ka
  3. = shing tsha sūtkaṭam mi.ko.56ka

{{#arraymap:rab mchog

|; |@@@ | | }}