rab rib

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab rib
# timiraḥ, o ram i. andhakāraḥ — bcom ldan 'das shes rab kyi pha rol tu phyin pa ni gti mug dang mun pa dang rab rib rnams dang bral bar bgyid pa lags so// mohatamastimiravikariṇī bhagavan prajñāpāramitā a.sā.152ka/86; dmigs pa kun la chags pa dang/ /sdang dang rab rib rnam par 'joms mdzad dam chos nyi ma de la 'dud// tasmai dharmadivākarāya…sarvārambaṇarāgadoṣatimiravyāghātakartre namaḥ ra.vi.79kha/11; tamaḥ — mig yongs su dag pa rdul dang bral bas rab tu snang ba dang ldan pa zhes bya ba rab rib dang mun pa thams cad dang mi 'grogs pa yod de asti virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ, yā sarvatamo'ndhakāreṇa sārdhaṃ na saṃvasati ga.vyū.294kha/16 ii. ajñānam — rab rib bcas zhes bya ba'i rab rib kyi sgra 'di ni mi shes pa'i rnam grangs yin te sataimiramiti tu timiraśabdo'yamajñānaparyāyaḥ ta.pa.18ka/483 iii. netravikāraḥ — rab rib ni mig la gnod pa ste/'khrul pa'i rgyu 'di ni dbang po la yod pa'o// timiramakṣṇorviplavaḥ indriyagatamidaṃ vibhramakāraṇam nyā.ṭī.42ka/55; mig rab rib la sogs pas ma bslad pa timirādidoṣānupaplutaṃ cakṣuḥ ta.pa.132ka/714; paṭalam — 'khor ba kun rmongs rab rib kyi/ /long bar brtse ba dang ldan pas/ /sems dpa' snang ba'i rnam rig can/ /sa skyong khyod ni mdzes par gyur// sammohapaṭalāndheṣu saṃsāreṣu dayālutā śobhate tava bhūpāla sattvalokavivekinaḥ a.ka.28ka/3.106
  1. vivaraṇam, saṃkhyāviśeṣaḥ — sems can brgya'i phyir ma yinsems can rab rib kyi phyir ma yin na sattvaśatasyārthāya…na sattvavivaraṇasya ga.vyū.370ka/82.

{{#arraymap:rab rib

|; |@@@ | | }}