rab spras pa
Jump to navigation
Jump to search
- rab spras pa
- bhū.kā.kṛ. pratimaṇḍitaḥ — khyod dang mtshungs mnyam ma mchis ga la lhag/ … /mtshan rnams kyis kyang sku ni rab spras pa// nāsti te samasamaḥ kutottaro lakṣaṇaiśca pratimaṇḍitāśrayaḥ rā.pa.230ka/123; pracitaḥ — kha dog sna tshogs me tog rnams/ /lhung ba'i tshogs kyis rab spras pa//dga' ba'i nags tshal nānāvarṇapatatpuṣpaprakāra (prakara li.pā.)pracitāni…vanāni ramyāṇi a.ka.252ka/29.48.