rab tu 'byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu 'byung ba
* kri.
  1. i. prabhavati — 'du shes kyi 'dzin pa dang bral ba las ni/ thams cad mkhyen pa'i ye shes rang byung gi ye shes thogs pa med par rab tu 'byung ngo// saṃjñāgrāhavigamāt punaḥ sarvajñajñānaṃ svayambhūjñānamasaṅgataḥ prabhavati ra.vyā.86ka/22; prādurbhavati — gtsub shing dang gtsub stan dang mi'i lag pa bskyod pa'i rkyen gyis du ba rab tu 'byung kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītya dhūmaḥ prādurbhavati gu.sa.104ka/30; de sngon bas kyang sems can thams cad la snying rje mngon du 'gyur ro// byams pa chen po'i snang ba yang rab tu 'byung ste tasya bhūyasyā mātrayā sattveṣu mahākaruṇā abhimukhībhavati, mahāmaitryālokaśca prādurbhavati da.bhū.213ka/27; pravartate — lus kyi las tshad med pa mtshan ma dang bral ba rab tu 'byung ngo// apramāṇaṃ kāyakarma nimittāpagataṃ pravartate da.bhū.233kha/39; rab tu 'byung zhes bya ba ni dngos sam rgyud pas skyed ces bya ba'i don te pravartanta iti sākṣāt pāramparyeṇa votpadyanta ityarthaḥ ta.pa.147ka/21 ii. pravrajati — gos kha dog bsgyur ba gyon nas dad pas yang dag par khyim nas khyim med par rab tu 'byung kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṃ pravrajati abhi.sphu.94ka/770; dīkṣate — bgo ba sna tshogs su rab tu 'byung ba 'di lta ste/ dbang po'i bgo ba dang dkar po'i bgo ba dang bsten pa'i bgo ba ste nānāpaṭeṣu dīkṣante, tadyathā indrapaṭam, śvetapaṭam, adhyuṣitapaṭam kā.vyū.237ka/299
  2. pravrajiṣyati — yab bdag legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar gnang bar mdzad du gsol anujānīhi māṃ tāta, pravrajiṣyāmi svākhyāte dharmavinaye a.śa.71kha /62;
  • saṃ.
  1. = skye ba prasavaḥ, utpādaḥ — dngos 'di rnams kyi skye ba ni//rab tu 'byung yin 'jig pa ni/ /nyams pa nyid de gnas pa ni/ /rang dngos grub par brjod bya ste// utpādaḥ prasavaścaiṣāṃ nāśaḥ saṃstyānamiṣyate ātmarūpaṃ tu bhāvānāṃ sthitirityabhidhīyate ta.sa.41kha/425; prasūtiḥ — skye ba'i gdung ba rgyun rab 'byung rgyu can// jātivyasanaprabandhaprasūtihetoḥ nyā.ṭī.36kha/1; prabhavaḥ — des ni sangs rgyas kyi chos thams cad rab tu 'byung ba lags tataḥ prabhavaḥ sarvabuddhadharmāṇām ga.vyū.306ka/394; udbhavaḥ — de nas srog yang dag par rgyu ba'i dbang gis so ni rab 'byung gang zhig tshig ni gsal min dag kyang gang de 'du shes pa'i mtshan nyid de tasmāt prāṇasañcāravaśād dantodbhavo yo'sphuṭamapi vacanaṃ yat tat saṃjñālakṣaṇam vi.pra.227ka/2.16; udayaḥ — de bas bsod nams spyod pa dpal ldan pa/ /bde ba rab 'byung bsgrub la blo byos shig// śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṃ kurudhvam jā.mā.27ka/31
  2. prarohaṇatā — las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50
  3. pravrajyā — rab tu 'byung ba dka' thub can gyi 'dul ba dang sdom pa la rab tu 'bad par gyur to// tāpasapravrajyāvinayaniyamaparo babhūva jā.mā.31ka/36; pravrajanam — rab tu 'byung bar 'dod pa ni rab tu 'byung bar 'dod pa'o+o// rab tu 'byung bar 'dod pa'i mi de slar btang ba ni rab tu 'byung bar 'dod pa'i mi phyir btang ba'o// pravrajanaṃ pravrajyā prekṣyate pravrajyāprekṣaḥ tasya pravrajanaprekṣasya puruṣasya pratyākhyānaṃ pravrajanaprekṣapuruṣapratyākhyānam abhi.sphu.268kha/1088; smras pa bdag ni rab tu 'byung ba'i dus/ /rim pas 'ong la khyod ni ci zhig brjod// uvāca me pravrajanasya kālaḥ samāgataḥ kiṃ bhavatā'bhidheyam a.ka.199ka/22.65; pravrājanam — rab tu 'byung ba dang mthun pa bstan pas khyim rgyas pa bya ba spong du bcug nas rab tu mi 'byin pa la'o// pravrājanānukūlyasandarśanena saṃkṣepya gṛhavistaramapravrājane vi.sū.52ka/67
  4. pravrajitaḥ — khyim pa dang rab tu 'byung ba'i phyogs slu bar byed pa'i phyir gṛhipravrajitapakṣavipralambhanāt abhi.sphu.129kha/833. rab tu 'byung bar pravrajitum — gang gi tshe nga rab tu 'byung bar 'dod pa yadā'haṃ pravrajitumicchāmi vi.va.133ka/1.21.

{{#arraymap:rab tu 'byung ba

|; |@@@ | | }}