rab tu 'jigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu 'jigs pa
vi. atibhīṣaṇaḥ — bar der sems can dmyal ba chen po rab tu 'jigs pa de mthong bar gyur to// tamatibhīṣaṇamantarā narakaṃ dadarśa jā.mā.19kha/21; sudāruṇaḥ — de yis mi yi 'jig rten du/ /rab 'jigs sdig pa ci bgyis na// kiṃ tena prakṛtaṃ pāpaṃ martyaloke sudāruṇam a.śa.118ka/108; sapratibhayaḥ — lam 'di ni 'jigs pa dang bcas pa'o// rab tu 'jigs pa dang bcas pa'o// sabhayaścaiṣa mārgaḥ sapratibhayaḥ śi.sa.48kha/46; bhayānakaḥ — sems can dmyal bamthong na rab tu 'jigs pa bhayānakadarśanaṃ…narakam jā.mā.19ka/20; bhīmaḥ — rab tu 'jigs pa'i sems can dmyal bar ltung// patanti bhīmānnarakaprapātān jā.mā.93kha/108; pratibhayaḥ — srid pa'i rgya mtsho rab tu 'jigs las bhavasāgarātpratibhayāt su.pra.55kha/109.

{{#arraymap:rab tu 'jigs pa

|; |@@@ | | }}