rab tu 'thob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu 'thob pa
* kri.
  1. pratilabhate — tshe'i dbang rab tu 'thob bo// āyurvaśitāṃ ca pratilabhate da.bhū.245ka/46; labhate — de tshe ris su gtogs pa'i lus/ … rab tu 'thob// tadā nairvāṇikaṃ (naikāyikaṃ bho.pā.) kāyaṃ…labhante la.a.162kha/113; avāpnoti — sngon chad ma thob pa yi bde ba'ang rab 'thob cing// aprāptapūrvamapi saukhyamavāpnuvanti śi.sa.3ka/3
  2. pratilapsyate — de bzhin du sbyangs pa'i yon tan dang ldan na/ mngon par shes pa rab tu 'thob bo// tathā dhūtaguṇasamanvāgato'bhijñāḥ pratilapsyase sa.pu.52ka/92;

{{#arraymap:rab tu 'thob pa

|; |@@@ | | }}