rab tu brgyan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu brgyan pa
* bhū.kā.kṛ. pratimaṇḍitaḥ — der des sngo zhing 'jam la mthing gar 'dug pa'i spang gi ngos me tog gi dri zhim pa rnam pa sna tshogs kyis rab tu brgyan pa'i sa phyogs zhig gzigs so// sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṃ pṛthivīpradeśam su.pra.53ka/106; prasādhitaḥ — phrag dog spangs nas dus mnyam du//mkhas pa yis ni rab brgyan pa// īrṣyāvirahitāstulyaṃ vidagdhena prasādhitāḥ a.ka.203kha/23.6; abhyalaṃkṛtaḥ — mtsho yi 'gram dag rab tu brgyan// abhyalaṃkṛtatīrāntam jā.mā.117kha/136; bhūṣitaḥ — de nas rin cen khang par de/ /mchog gi rgyan gyis rab brgyan cing// tataḥ sa ratnabhavane varābharaṇabhūṣite a.ka.180ka/20.57; alaṃkṛtaḥ — mya ngan med/ … /me tog gzhon nus rab brgyan pa// aśokaṃ…kalikālaṃkṛtam a.ka.204kha/23.18; vibhūṣitaḥ — rgyan dang bral ba'i mdzes sdug gis//rna ba'i zhags pa rab brgyan cing// nirābharaṇalāvaṇyakarṇapāśavibhūṣitam a.ka.70kha/60.18; subhūṣitaḥ, o tā — rab tu brgyan pa'i bu mo kanyāḥ subhūṣitāḥ su.pra.29ka/56; upaśobhitaḥ — gzhal med khangrin po che dang mu tig du mas rab tu brgyan pa la 'dug ste anekaratnamuktopaśobhite …vimāne…niṣaṇṇaḥ la.a.82kha/30.

{{#arraymap:rab tu brgyan pa

|; |@@@ | | }}