rab tu bshad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu bshad pa
* kri.
  1. pracaṣṭe— 'dir ni blo bzangs 'ga' gang dag/ /rgyal ba mi gnas mya ngan 'das/ /theg pa gnyis ni de'i theg par/ /'dus par yang ni rab tu bshad// ye ceha sudhiyaḥ kecidapratiṣṭhitanirvṛtīn jināṃstadyānaniṣṭhatvaṃ yānayośca pracakṣate ta.sa.70ka/657; pragīyate — 'di ni bskul ba thams cad kyi/ /gsang ba yin par 'di rab bshad// eṣo hi sarvastobhānāṃ rahasyo'yaṃ pragīyate gu.sa.128ka/82
  2. pravakṣyati — de nas kha sbyar 'byed pa yi/ /mtshan nyid yang dag rab tu bshad// athātaḥ sampravakṣyāmi sampuṭodghāṭalakṣaṇam he.ta.27kha/90
  3. nyavedayat — de dus mthong ba'i rmi lam ni/ /bdag po nyid la rab tu bshad// tatkālopanataṃ svapnaṃ dayitāya nyavedayat a.ka.220kha/24.139;
  • kṛ.
  1. prativarṇitaḥ — sangs rgyas rnams kyis rnal 'byor bshad//ngas kyang rab tu bshad pa yin// buddhā deśenti vai yogaṃ mayā ca prativarṇitāḥ la.a.181kha/148; prakāśitaḥ — rdzogs pa'i sangs rgyas snga mas kyang //so sor rang rig spyod yul ni//rtse mo rin chen brgyan pa yi/ /grong rdal dbus su rab tu bshad// pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram śikhare ratnakhacite puramadhye prakāśitam la.a.57ka/2; rtsa brgyad brgya yi tshad du ni//'di dag phyag rgya phyag rgyas btab/ /lhag dang nyung ba ma yin par/ /mngon sum sangs rgyas kyis rab bshad// mudrāmudritā hyete pramāṇasthā sāṣṭaśataṃ tathā na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ ma.mū.243ka/272; udāhṛtaḥ — de bzhin don chen chos spobs 'od mdzad pa/ /thub la brten nas 'di ni rab tu bshad// mahārthadharmapratibhāprabhākaraṃ muniṃ pratītyedamudāhṛtaṃ tathā ra.vi.128kha/117; niveditaḥ — de ni rngon pa mig ser can/ /zhes pa yis ni rab bshad de/ /lam ni thob pa'i skyes bu dag/ /lus kun bcad pa mthong bar gyur// tatra piṅgalakākhyena lubdhakena niveditam mārgamāsādya puruṣaṃ kṛttagātraṃ vyalokayat a.ka.129kha/66.53
  2. pratyācakṣāṇaḥ, o ṇā — mdza' bo 'gro bar sbyor ba yis/ /rgyu rnams dag ni rab bshad nas/ /dbang nyid kyis ni de 'gog pa/ /'di 'dra dbang gis 'gog pa 'o// pratyācakṣāṇayā hetūn priyayātrāvibandhinaḥ prabhutvenaiva ruddhastatprabhutvākṣepa īdṛśaḥ kā.ā.326kha/2.137; nirdiśyamānaḥ — 'du 'dzi med pa'i rkyen gyis dngos po la mngon par zhen pa dang/ rang gi lus kyi rdzu 'phrul sna tshogs rnam pa mang po bsnor ba dang zung gi cho 'phrul bstan par rab tu bshad na dga' bar 'gyur ba yin te asaṃsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne'nunīyate la.a.80kha/28;

{{#arraymap:rab tu bshad pa

|; |@@@ | | }}