rab tu bskyed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu bskyed pa
* bhū.kā.kṛ. samudbhūtaḥ — yang dag rig pa legs ldan mthu/ /rab tu bskyed pa'i sa gzhir gyur// sā babhūva samudbhūtasaṃvidbhavyānubhāvabhūḥ a.ka.76ka/7.54; udbhūtaḥ — slong ba rdzogs pas rab bskyed pa/ /dga' bas mig ni rab rgyas pa'i// arthisampūraṇodbhūtapraharṣotphullalocanaḥ a.ka.188kha/80.95; janitaḥ — rtog pas 'dod chags rab tu bskyed// saṅkalpajanito rāgaḥ la.a.157ka/104; udbhinnaḥ — de yi 'gram par rngul gyi thigs//nyi ma'i zer gyis rab bskyed pas// tasyārkakiraṇodbhinnāḥ kapole svedabindavaḥ a.ka.142ka/68.12;
  • saṃ.
  1. prabhavaḥ — 'byor pa yis//rab bskyed rgyags pa vibhavaprabhavo madaḥ a.ka.41kha/4.58
  2. prabhāvitatvam — de yang nye bar len pa'i phung po lnga ste/ nyon mongs pa'i gnas ngan len gyis rab tu bskyed pa'i phyir ro// sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt sū.vyā.145kha/24;

{{#arraymap:rab tu bskyed pa

|; |@@@ | | }}