rab tu byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu byung ba
* kri.
  1. prādurbabhūva — ces brjod tsam la de yi dus nyid na/ /mi bdag bu yi spyan gyi mtsho skyes zung/ … rab tu byung// ityuktamātre nṛpanandanasya prādurbabhūvākṣisarojayugmam a.ka.67kha/59.162
  2. i. pravrajito babhūva — sangs rgyas 'od srung gi drung la rab tu byung ste kāśyape bhagavati pravrajito babhūva a.śa.246kha/226 ii. pravrājayati — drug sde dag gi kun tu spyod pa ni gang rab tu byung ba dang bsnyen par rdzogs par byas pa ācaritaṃ ṣaḍvargikāṇāṃ yaṃ pravrājayanti upasampādayanti vā vi.va.130ka/2.106;
  • kṛ.
  1. i. prādurbhūtaḥ — mtshan ma ngan par rab byung ba/ /mthong bas dogs par gyur de dag// tau dṛṣṭvā durnimittāni prādurbhūtāni śaṅkitau a.ka.48kha/5.23; niryātaḥ — ma rig pa las rab tu byung ba/ phung po dang khams dang skye mched du gtogs pa thams cad dang/ khams gsum du skyes pa'i chos thams cad la avidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānām la.a.62kha/8; pravartitaḥ — nor bu mu tig gser 'byung ba'i//rigs rnams su yis rab tu byung// kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ la.a.65ka/12 ii. pravrajitaḥ — byang chub sems dpa' rab tu byung ba ni brtul zhugs la nges par gnas pa'i phyir gzhan dag la tshig btsun pa yin gyi pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati bo.bhū.162ka/213; pha ma gnyis kyis gnang nas bcom ldan 'das kyi bstan pa la rab tu byung ngo// mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ a.śa.103kha/93; pravrājitaḥ — dge slong tshur shog ces bya bas rab tu byung ngo// ehi bhikṣukayā pravrājitaḥ vi.va.134ka/1.22
  2. pramuñcamānaḥ — ta ma la'i 'dab ma dang tsan dan gyi dri rab tu byung bas tamālapatracandanagandhaṃ pramuñcamānaḥ sa.pu.89ka/149; udbhavan — zhal bzhi pa zhabs gnyis pa shes rab dang thabs las rab tu byung ba caturmukhaṃ dvicaraṇaṃ prajñopāyodbhavantam vi.pra.49kha/4.52;
  1. prabhavaḥ — rab byung la sogs 'das pa zhes pa ni lo drug cu po gang dag gi dang po rab byung yin pa de dag ni rab byung la sogs pa ste prabhavamukhagatamiti prabhavo mukhamādiryeṣāṃ ṣaṣṭisaṃvatsarāṇāṃ te prabhavamukhāḥ vi.pra.175ka/1.27
  2. pravrajyā — ji ltar byas na bdag cag rab tu byung ba don yod pa dang /'bras bu dang bcas pa dang /bde ba skyed pa dang /bde ba'i rnam par smin par 'gyur la kaccinnaḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā a.śa.242ka/222; skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o// nikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇaṃ ca vi.pra.141ka/1.1
  3. pravrājikā — mdzes ma rab byung de yis ni//rdzun gyis khyod la smad pa ci// mithyākṣipto'si sundaryā kiṃ pravrājikayā tayā a.ka.3kha/50.26.

{{#arraymap:rab tu byung ba

|; |@@@ | | }}