rab tu dben pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu dben pa
* vi. praviviktaḥ — gal te 'dod pa nyung zhing chog shes pa rab tu dben pa zhig yin nam sacedalpecchaḥ santuṣṭaḥ pravivikto bhaviṣyati a.sā.340ka/192; viviktaḥ — nags tshal rab tu dben zhing zab pa la/ /'jigs pa'i sa na grogs kyang yod med par// viviktagambhīrabhayānakeṣu sahāyahīnasya vanāntareṣu jā.mā.38ka/44; blo gros chen po 'phags pa'i dngos po'i rang bzhin bstan pas ngas rab tu dben pa'i chos bstan pa med par bya ba'ang ma yin na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate…āryavastusvabhāvanirdeśena la.a.121ka/67;
  • saṃ.
  1. pravivekaḥ — gcig pu rab tu dben par mngon par dga' ba yin la pravivekābhirataśca bhavati ekākī bo.bhū.76kha/98; rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la 'phyas kyi gnas dang gnod pa lta bur mi mthun par sems so// pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; vivekaḥ — nyan thos dang rang sangs rgyas thams cad ni de bzhin gshegs pa'i 'dul ba dang rab tu dben pa'i rnal 'byor gyi lung gis 'grol gyi sarvaśrāvakapratyekabuddhāstathāgatavinayavivekayogopadeśena vimucyante la.a.108kha/55
  2. praviviktatā — tshul khrimsrab tu dben pa dang/ … /de ni slob ma rnams la ci nus ston// śīle…praviviktatāyām yathābalaṃ so'nuśaśāsa śiṣyān jā.mā.4ka/3; prāvivekyam — de la yongs su gdung ba ni nges par 'byung ba dang rab tu dben pa la brtson pa'i nyon mongs pa can gyi 'dod pa dang mi dga' ba dang tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ śrā.bhū.156ka/399.

{{#arraymap:rab tu dben pa

|; |@@@ | | }}