rab tu dbye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu dbye ba
* saṃ.
  1. prabhedaḥ — sems bskyed pa rab tu dbye bar tshigs su bcad pa cittotpādaprabhede ślokaḥ sū.vyā.139ka/15; ting nge 'dzin dpag tu med pa'i rab tu dbye ba dag gis so// apramāṇasamādhiprabhedaiḥ sū.vyā.148ka/29; rab tu dbye ba rnam pa drug po ( sa )… brtson 'grus yongs su shes par bya ṣaḍvidhena prabhedena vīryaṃ parijñeyam sū.vyā.207kha/111; bhedaḥ — de la yongs su bsgyur ba'i rdzu 'phrul gyi rnam pa'i rab tu dbye ba gang zhe na tatra pāriṇāmikyā ṛddheḥ prakārabhedaḥ katamaḥ bo.bhū.32ka/40; pravibhāgaḥ — de las gzhan pa dka' ba'i tshul khrims la sogs pa ni tshul khrims thams cad 'di'i rab tu dbye ba yin par rig par bya'o// asyaiva ca sarvaśīlasya pravibhāgastadanyānyapi duṣkaraśīlādīni veditavyāni bo.bhū.99ka/126; vibhāgaḥ — ngo bo tha dad pa med pa 'di la ni rab tu dbye ba mi rigs pa/ yod na yang tha dad pa med pa mi 'gyur ro zhes bstan pa'i phyir ro// na hyasati rūpabhede'yaṃ vibhāgo yuktaḥ sati vā, avyatireko na syādityuktam pra.vṛ.297kha/43; prabhedanam — de nyid phyir na dga' ba nyid/ /bzhi yi rab tu dbye ba yis// atraivāpi hyānandānāṃ catasṛṇāṃ prabhedanam he.ta.9kha/28; sū.a.195kha/97; prabhāvanā — rkyen de dag med na rin po che de dag rab tu dbye ba'ang med par 'gyur ro// teṣāṃ pratyayānāmasatāṃ na teṣāṃ ratnānāṃ prabhāvanā bhavati a.sā.450ka/254; pravicayaḥ — blo gros chen po 'dus pa phan tshun du ltos pa dang rab tu dbye ba'i khyad par med pa'i phyir rang dang spyi'i mtshan nyid du 'jug pa med de parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvānmahāmate svasāmānyalakṣaṇasyāpravṛttiḥ la.a.84kha/32
  2. prakaraṇam, prakṛtam — gtan tshigs rab tu dbye ba'i don/ /bde bar bzung ba grub bya'i phyir/ /phyogs chos rab tu dbye ba yis/ /mdor bsdus pa ni gsungs pa yin// pakṣadharmaprabhedena sukhagrahaṇasiddhaye hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate pra.vā.146kha/4.189;

{{#arraymap:rab tu dbye ba

|; |@@@ | | }}