rab tu gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu gyur pa
* kri. prayayau — che ba'i dpung pas sa dang ni/ /sems kyis bzod pa thob pa dag/ /mthong nas mngon par 'dod pa dang/ /ya mtshan dbang du rab tu gyur// vahantaṃ mahatā doṣṇā kṣamāṃ cittena ca kṣamām prayayau sābhilāṣasya vismayasya vidheyatām a.ka.23ka/3.43;
  1. parāvṛttiḥ — rnam par rtog pa mi 'jug pa/ /rab tu gyur pa gnas med pa'o// apravṛttiḥ vikalpasya parāvṛttiḥ nirāśrayaḥ la.a.182kha/150; bag chags kyi gnas rab tu gyur pa sngon du 'gro ba vāsanāśrayaparāvṛttipūrvakaḥ la.a.116kha/63
  2. prakarṣaḥ — dum bu gang dang gang du kla klo'i chos zhugs pa'i dum bu de dang de nyid du rab tu gyur pas bgrod pa byed pa yatra yatra mlecchadharmaṃ vahati khaṇḍe, tatra tatraiva khaṇḍaṃ prakarṣeṇa yāti vi.pra.171kha/1.22; utkarṣaḥ — 'di rnams dag dang mdzes ma de'i/ /mdzes sdug khyad par ji snyed cig/ /gzhan gyi cha las rab gyur pa/ /gsal ba kho nar rtogs par bya// āsāṃ tasyāśca sundaryā lāvaṇye kiyadantaram utkarṣaḥ parabhāgeṇa sphuṭamevābhibhāvyate a.ka.110kha/10.119.

{{#arraymap:rab tu gyur pa

|; |@@@ | | }}