rab tu gzhol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu gzhol ba
u.pa. parāyaṇaḥ — rtsol ba med par bas mtha' na/ /zhi la rab tu gzhol zhing 'khod// anutsuko vanānteṣu vasañchamaparāyaṇaḥ jā.mā.100ka/116; praṇayī — khyod ni nga'i don spyod pa la rab tu gzhol bar sems mod kyi addhā madarthacaryāpraṇayimatirbhavān jā.mā.78ka/90; samavasṛṣṭaḥ — kye ma sems can 'di dag ni'dod pa dang srid pa'i ma rig pa dang lta ba'i chu bo la rab tu gzhol ba bateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛṣṭāḥ da.bhū.191kha/17.

{{#arraymap:rab tu gzhol ba

|; |@@@ | | }}