rab tu mdza' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu mdza' ba
# parā prītiḥ — de nas byang chub sems dpas rgyal po de rab tu mdza' bar 'dod pashes nas atha bodhisattvastasya rājñaḥ parāṃ prītikāmatāmavetya jā.mā.127ka/146
  1. sauhārdam — rab tu mdza' ba'i rgyu 'brel chung ngu dag/ /de lta bu ni yid la byed mi 'gyur// na hyalpasauhārdanibandhanānāmevaṃ manāṃsi prataranti kartum jā.mā.161ka/185.