rab tu mi gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu mi gnas pa
vi. apratiṣṭhitam — 'dir thams cad mkhyen pa'i gsung thams cad kyi skad sems can thams cad kyi snying la rang rang gi skad gzhan gyis 'gyur ba gang yin pa de nyid ni rab tu mi gnas pa ste/ sems can thams cad kyi skad yin pa nyid kyi phyir ro// iha sarvajñasya vacanaṃ sarvarutaṃ yat sarvasattvānāṃ hṛdaye bhavati svasvabhāṣāntareṇa, tadevāpratiṣṭhitaṃ sarvasattvarutatvāt vi.pra.69ka/4.124.

{{#arraymap:rab tu mi gnas pa

|; |@@@ | | }}