rab tu phye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu phye ba
* kri. prakāśate — rdo rje pad ma mnyam sbyor nas/ /dgyes pas lha yis rab phye ba// vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate he.ta.26kha/88;
  1. pravibhāgaḥ — de dag rab tu phye bas na//rnam par thar dang bden mthong na// eteṣāṃ pravibhāgena vimokṣaḥ satyadarśanam la.a.186kha/156; ci phyir khyod kyis sa brjod de/ /rab tu phye ba bshad mi bgyi// kasmādudīrya bhūmīśca pravibhāgaṃ na bhāṣase da.bhū.170kha/4; prabhedaḥ — blo gros chen po 'phrul bas sprul pa'i sangs rgyas rnams ni sbyin pa dangrnam par shes pa 'jug pa'i mtshan nyid rab tu phye ba rgyu ba rnam par gzhag go// nirmitanirmāṇabuddhaḥ punarmahāmate dāna…vijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati la.a.77kha/25
  2. prabhāvitatvam — 'gro ba'i bye brag gis rab tu phye ba'i phyir rdzu 'phrul gyi mngon par shes pa ste/ de'i yul ni kun tu 'gro ba'i phyir mngon par shes par bya ba nyid do// gamanaviśeṣaprabhāvitatvādṛddhyabhijñāyāstadviṣayasya saṃkrāntito'bhijñeyatvam abhi.sa.bhā.16kha/21
  3. prabhāvanā ma.vyu.6917 (vyavasthānam rab tu phye ba'am rab tu bzhag pa'am rnam par bzhag pa ma.vyu.98kha).

{{#arraymap:rab tu phye ba

|; |@@@ | | }}