rab tu phyung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu phyung ba
bhū.kā.kṛ.
  1. pravrajitaḥ — skye ba gzhan du bco+om ldan 'das/ /'od srungs kyis ni rab tu phyung// pravrajito bhagavatā kāśyapenānyajanmani a.ka.163kha/18.24; pravrājitaḥ, o tā — de nas des rab tu phyung bsnyen par rdzogs par byas te gdams ngag byin no// tatastayā pravrājitā upasampāditā avavādo dattaḥ vi.va.132kha/1.21
  2. utpāṭitaḥ — sha ra'i nags ni rab phyung ba//mnyam par til ni bre gang btab// utpāṭite śaravaṇe same vyuptaṃ tilāḍhakam a.ka.115ka/64.320.

{{#arraymap:rab tu phyung ba

|; |@@@ | | }}