rab tu rgyu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu rgyu ba
pracāraḥ — mi 'gyur ba'i bde ba'i 'bras bu ster ba ste zla ba nyi ma'i rab tu rgyu ba dbugs 'jug pa dang dbugs 'byung ba 'gog pas bsgom par bya'o// akṣarasukhaphaladaiḥ, candrasūryapracāraiḥ śvāsaniśvāsarodhairbhāvanīyaḥ vi.pra.71kha/4.132; gyen du rab rgyu mgyogs par thur du yang// ūrdhvaṃ pracāreṇa javādadhaśca a.ka.58kha/59.84; upacāraḥ — de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; pravāhaḥ — rtsa g.yas pa la chu tshod lnga rab tu rgyu bas tshe lo brgya'o// … nyin zhag bzhi rab tu rgyu bas tshe lo lnga'o// dakṣiṇanāḍyāṃ pañcanāḍīpravāheṇa varṣaśatamāyuḥ…caturdinapravāheṇa pañcavarṣāṇyāyuriti vi.pra.250kha/2.64; chu tshod bcu rab tu rgyu bas daśanāḍīpravāheṇa vi.pra.250kha/2.64.

{{#arraymap:rab tu rgyu ba

|; |@@@ | | }}