rab tu rgyug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu rgyug pa
* kri. pradhāvati — smig rgyu'i chu la dpyid kyi nyi mas gdungs pa'i ri dwags rnams chu'i dngos por rnam par rtog cing btung bar 'dod pa'i phyir rab tu rgyug mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti la.a.91ka/38; dhāvati — rang nyid bde ba kho na'i phyir/ /ma rungs spyod la rab tu rgyug// svasukhāyaiva dhāvanti nṛśaṃsacaritā dhiyaḥ a.ka.28ka/3.101;

{{#arraymap:rab tu rgyug pa

|; |@@@ | | }}