rab tu rtog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu rtog pa
* kri. pratyavekṣate — sngon gyi mtha' kun nas ma byung ba dang phyi ma'i mtha' 'pho ba med pa dang da ltar byung ba mi gnas par rab tu rtog go// pūrvāntāsambhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca…pratyavekṣate da.bhū.196ka/19; samprakalpyate — skye bar 'jig dang kun 'brel bar//rtog ge pa dag rab tu rtog// utpādabhaṅgasaṃba़ddhaṃ tārkikaiḥ samprakalpyate la.a.189kha/161; kalpati— thog ma med kyi nyes 'brel pas/ /byis pa rmongs pa rab tu rtog// anādidoṣasambandhād bālāḥ kalpanti mohitāḥ la.a.93kha/40; utprekṣyate — gang du rnam gzhan rab rtog pa/ /de ni rab rtog tu rig anyathotprekṣyate yatra tāmutprekṣāṃ viduḥ kā.ā.329kha/2.218;

{{#arraymap:rab tu rtog pa

|; |@@@ | | }}