rab tu sad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu sad pa
* bhū.kā.kṛ. prabuddhaḥ, o ddhā — mtshan mo skad cig lhag ma la/ /skye bo gnyid kyi rgyas btab tshe/ /ming chen zhes pa rgyal po'i gnyen/ /rab tu sad pas de mthong gyur// kṣapāyāṃ kṣaṇaśeṣāyāṃ jane nidrābhimudrite taṃ dadarśa mahānāma prabuddho rājabāndhavaḥ a.ka.222ka/24.157; de nas bden rmi lha mo de/ /rab sad mi yi bdag la smras// satyasvapnā'tha sā devī prabuddhā nṛpamabravīt a.ka.256kha/30.21; pratibuddhaḥ — de nas rab sad shin tu dgyes// pratibuddho'tha supriyaḥ a.ka.66kha/6.156;

{{#arraymap:rab tu sad pa

|; |@@@ | | }}