rab tu sbyor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu sbyor ba
* kri. prayujyati — 'phags rigs bzhi la dga' zhing g.yo med tshul 'chos med/ /bag yod de dag bsam pa lhag pas rab tu sbyor// caturāryavaṃśaniratā akuhā aśāṭhyā adhyāśayena ca prayujyati so'pramattaḥ rā.pa.233kha/127; prayujyate — tshul gnas thos dang bsam ldan po//bsgom pa la ni rab tu sbyor// vṛttasthaḥ śrutacintāvān bhāvanāyāṃ prayujyate abhi.sphu.174kha/922; prayuṅkte — gos dmar kun du thams cad dang //lhag med de bzhin ma lus pa//de la thams cad rab sbyor ba/ /'dod pa tsam gyis 'byung ba yin// raktaṃ vāso'khilaṃ sarvaṃ niḥśeṣaṃ nikhilaṃ tathā tatrecchāmātrasambhūtamiti sarve prayuñjate ta.sa.23ka/247; abhiyujyate — de mthong nas kyang 'dod ldan pa/ /sangs rgyas nyid phyir rab sbyor te// taṃ ca dṛṣṭvā'bhiyujyante buddhatvāya spṛhānvitāḥ ra.vi.123ka/101; prasajyate — tshul khrims kyi yan lag gis rnam par mi rtog pa/ zag pa med pa'i chos kyi mtshan nyid lta bur rab tu sbyor ro// nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ la.a.102kha/49;
  • saṃ.
  1. prayogaḥ — ci ltar ltad mo pa rnams thog ma med pa can gyi nye bar bstan pa mthong ba las lta 'dod pa tshim pa'i phyir gar byed pa gar la rab tu sbyor ba de bzhin du 'khor ba pa'i skyes bu rnams kyang yin no// yathā sāmājikānāmanādyupadeśadarśanād didṛkṣāvinivṛttyarthaṃ naṭasya nāṭakaprayogaḥ tathā saṃsāripuruṣāṇāmapi pra.a.33kha/38; prayuktiḥ — sbyor basgra'i byed pa'i bye brag gis so// sbyor ba ni rab tu sbyor ba ste don brjod pa'o// prayogasya śabdavyāpārasya bhedāt prayuktiḥ prayogo'rthābhidhānam nyā.ṭī.61kha/152
  2. prasaṅgaḥ — las kyi phyag rgya'i rab sbyor dang/ /ye shes phyag rgya'i rjes chags la'ang/ /bde ba chen po byang chub sems/ /brtul zhugs brtan pos bsrung bar bya// karmamudrāprasaṅge'pi jñānamudrānurāgaṇe rakṣaṇīyaṃ mahāsaukhyaṃ bodhicittaṃ dṛḍhavrataiḥ vi.pra.159kha/3.120
  3. prabandhaḥ, racanā— snyan ngag mkhan bsam dgongs pa ste/ /snyan ngag grub par gang gnas pa/ /rab sbyor yul gyi yon tan can/ /de ni dgongs pa can zhes brjod// bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇaḥ bhāvaḥ kaverabhiprāyaḥ kāvyeṣvāsiddhi yaḥ sthitaḥ kā.ā.334ka/2.360
  4. sanniyojanatā — bag yod pa'i gnas la rab tu sbyor bas na phan pa nyid dang hitatvam…apramādasanniyojanatayā ca ra.vyā.124ka/103; prayuktatvam — mi 'gyur ba ni dus la bab par rab tu sbyor ba'i phyir ro// acañcalā āgamitakālaprayuktatvāt sū.vyā.183kha/78; prayoktṛtvam — mi 'di shing gi bsam pa dang/ /ldan pa yin par shes byas te/ /shing gi sgra la rab sbyor phyir/ /dper na sngon dus bdag bzhin no// pādapārthavivakṣāvān puruṣo'yaṃ pratīyate vṛkṣaśabdaprayoktṛtvāt pūrvāvasthāsvahaṃ yathā ta.sa.56ka/542;

{{#arraymap:rab tu sbyor ba

|; |@@@ | | }}