rab tu shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu shes pa
* kri.
  1. prajānāti — sangs rgyas kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so// sarvabuddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti da.bhū.266ka/58; des kun nas nyon mongs pa skyes pa de nyid legs pa kho nar rab tu shes sa utpadyamānameva taṃ saṃkleśaṃ samyageva prajānāti śrā.bhū.42kha/107; sañjānāti— de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so// la las nistobs can dang chu bdag ces rab tu shes so// tatra kecinmahāmate tathāgatamiti māṃ samprajānanti…baliṃ varuṇamiti caike sañjānanti la.a.132ka/78; prajñāyate — gang skye ba yang rab tu shes shing gnas pa dang 'jig pa yang rab tu shes pa ni 'dus byas zhes brjod la saṃskṛtamucyate yasyotpādo'pi prajñāyate sthitirapi bhaṅgo'pi prajñāyate ra.vyā.78ka/8
  2. vigataṃ bhavati sma — gang 'dibrten pa'i gnas su gyur pa de dag thams cad kyi thams cad du rab tu shes so// yānīmāni…niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma da.bhū.207ka/25;
  • saṃ.
  1. prajñānam— gcig gis sems dmigs pa las mi 'phro bar byed pa'i phyir dang gnyis pas 'phro ba rab tu shes pa'i phyir ro// ekena cittasyālambanāvisārāt, dvitīyena visāraprajñānāt sū.vyā.227ka/137; pravedanā — de rab tu shes pa ni rnam par grol ba'i ye shes mthong ba'o// tatpravedanā vimuktijñānadarśanam abhi.sa.bhā.105ka/142; prajānanā — rab kyi rtsal gyis rnam par gnon pa gang 'di ltar rab tu shes pa dang rjes su rtogs pa dang kun shes pa de ni shes rab ces bya'o// yaivaṃ suvikrāntavikrāmin prajānanā anubodhanā a(ā)jānanā, iyamucyate prajñeti su.pa.24ka/4
  2. praviṣṭatā — de bzhin legs bshad nyes par smras pa dag/ /rab shes praviṣṭatā sūktaduruktayostathā sū.a.149kha/32; supraviṣṭatā — legs par bshad pa dang nyes par smras pa don rab tu shes pa subhāṣitadurbhāṣitārthasupraviṣṭatā ca sū.vyā.149kha/32;

{{#arraymap:rab tu shes pa

|; |@@@ | | }}