rab tu skye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu skye ba
* kri. prajāyate — nor skal la/ /'khu bas rtsod pa nyid rab skye// bhāgadhanadrohāt kalireva prajāyate a.ka.90kha/9.56; prasūyate — 'di ltar de ni myong bzhin du/ /sdig pa gzhan dag rab tu skye// tasmāttadvedayanneva pāpamanyat prasūyate bo.a.9ka/4.22; upajāyate — rnam shes bems po'i rang bzhin las//bzlog par rab tu skye ba ste// vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate ta.sa.73ka/682; utpadyate — 'phral la bsad pa'i sha dang ni/ /shin tu mang ba'i khrag dag gis/ /bdag cag tshim pa rab tu skye// sadyohatasya māṃsena rudhireṇa ca bhūyasā tṛptirutpadyate'smākam a.ka.24kha/3.62; prādurbhavati — thob pa de yod na de las rnam par grol ba'i ye shes rab tu skye'o// tatastasmin prāpte matirvi(sati vi bho.pā.)muktijñānaṃ prādurbhavati sū.vyā.133ka/6; prarohati — 'dir mngal du zla ba gcig gi bar du khrag dang sa bon bdud rtsi lnga'i ror gyur pa rab tu skye'o// atra garbhe māsamekaṃ yāvad raktaṃ bījaṃ prarohati pañcāmṛtarasagatam vi.pra.225ka/2.9; pravartate — nus pa ma lus dang ldan pa'i/ /gtso bo nyid ni 'ba' zhig las/ /'bras bu'i khyad par rab skye ste// aśeṣaśaktipracitāt pradhānādeva kevalāt kāryabhedāḥ pravartante ta.sa.2ka/20; upajāyate — rnam shes bems po'i rang bzhin las/ /bzlog par rab tu skye ba ste// vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate ta.sa.73ka/682;

{{#arraymap:rab tu skye ba

|; |@@@ | | }}