rab tu snang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu snang ba
* kri. pradṛśyate — du ba mjug rings rab tu snang// dhūmaketu pradṛśyate ma.mū.198kha/213; vidṛśyate — sems can dag gi sems sems la/ /sangs rgyas gzugs ni rab tu snang// citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate la.a.170ka/127; khyāyate — mgal me dang ni smig rgyu rnams//med kyang mi la rab tu snang// alātaṃ mṛgatṛṣṇā ca asantaṃ khyāyate nṛṇām la.a.175ka/136;
  • saṃ.
  1. prabhāsaḥ — byang chub sems dpa'i ting nge 'dzin theg pa chen po rab tu snang ba zhes bya ba la snyoms par 'jug ste mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante la.a.95ka/42; pratibhāsaḥ — de mthong ma thag tu kho mos mun pa'i rdul thams cad dang bral ba'i rab tu snang ba zhes bya ba'i ting nge 'dzin thob bo// tasya ca me sahadarśanena sarvāndhakāravirajaḥpratibhāso nāma samādhiḥ pratilabdhaḥ ga.vyū.143ka /227; prakāśaḥ — ji ltar mtshan mo mun nag sprin rum na/ /glog 'gyu skad cig rab snang ston pa ltar// rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam bo.a.2ka/1.5; avabhāsaḥ — de bzhin gshegs pa spos kyi 'od 'phro ba rab tu snang ba'i rgyal po zhes bya ba gandhārciravabhāsarājo nāma tathāgataḥ ga.vyū.154kha/237; byang chub sems dpa'i ting nge 'dzin sangs rgyas thams cad dran pa'i rang bzhin gyis rab tu snang ba dang sarvabuddhasmṛtiśarīrāvabhāsena bodhisattvasamādhinā ga.vyū.307kha/30; samprakhyānam — rdzogs pa'i byang chub rab tu snang ba'i rnam pa bsgom pa dang saṃbodhisamprakhyānākārabhāvanaḥ sū.vyā.167ka/58
  2. = 'od zer prabhā mi.ko.144kha;
  1. bodhisattvaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin durab tu snang ba dang jananī…yathā ca maitreyasya bodhisattvasya, tathā…pradyotasya ga.vyū.267kha/347
  2. nṛpaḥ — rgyal po mu khyud mtha' yas kyis bsams pa/ bdag gi bu btsas pa na 'jig rten rab tu snang bas snang bar gyur pas gzhon nu 'di'i ming rab snang zhes bya bar gdags so// rājā anantanemiracintayat mama putro jāto lokadhātau udyadbhāskara iva samujjvalaḥ ato'sya pradyota iti nāma kāryam vi.va.3kha/2.75.

{{#arraymap:rab tu snang ba

|; |@@@ | | }}