rab tu spangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu spangs pa
* bhū.kā.kṛ. projjhitaḥ — chu srin kha zas rab spangs nas/ /lus btang lha yi gnas su song// makaraḥ projjhitāhārastyaktvā dehaṃ divaṃ yayau a.ka.306ka/39.102; ujjhitaḥ — ston pas gzigs pa nyid kyis de//kun rmongs rab rib rab spangs pa// sa śāsturdarśanenaiva sammohatimirojjhitaḥ a.ka.335ka/43.8; utsṛṣṭaḥ — rgyal po dang ni de bzhin rgyal sras dag/ /do shal dpung rgyan rna rgyan rab spangs pa// rājñastathā rājakumārakāṇāmutsṛṣṭahārāṅgadakuṇḍalānām a.ka.200ka/22.74; prahīṇaḥ — kun nas ldang ba'i nyon mongs pa rab tu spangs nas bag chags kyi nyon mongs pa rab tu ma spangs pa paryutthānakleśaprahīṇo vāsanakleśāprahīṇaḥ la.a.80ka/27; pravirataḥ — phyi nas snang ba rab spangs pa'i/ /'jig rten pha rol dag tu 'grogs// punaḥ praviratāloke paralokasamāgamaḥ a.ka.232kha/89.138; pranaṣṭaḥ — snying rje dang des pa'i ngo bo nyid ni rab tu spangs pranaṣṭakāruṇyasaumyasvabhāvaḥ jā.mā.143ka/165;

{{#arraymap:rab tu spangs pa

|; |@@@ | | }}