rab tu zhi ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu zhi ba
* saṃ. praśamaḥ — mig 'phrul sbyor ba shes pa de/ /rab tu zhi zhing ri+igs pa'i chas/ /byas shing indrajālaprayogajñaḥ sa kṛtvā praśamocitam veṣam a.ka.49kha/5.32; gal te slob dpon gyis ston pa sdug bsngal rab tu zhi ba'i thabs nyid du bstan pa ma yin nam nanvācāryeṇa śāsanamupāyatvena duḥkhapraśamasya nirdiṣṭam pra.a.108ka/115; praśāntiḥ — thal bas dkar ba'i glang po dang nirngon pa rnams kyis kyang/ /yul la chags pa ma btang rab tu zhi ba 'ga' yang rtogs mi 'gyur// na bhūtidhavalairibhaiḥ…lubdhakaiḥ amuktaviṣayaspṛhairadhigatā praśāntiḥ kvacit a.ka.138kha/67.50; gdod nas rab zhi'i phyir ādipraśāntitaḥ ra.vi.119ka/89; śāntiḥ — gang gis gsal bar reg pas mchog tu rtsub pa'i rnam 'gyur gnod pa dag/ /rnam par btang nas rmongs pa'i phyugs kyang nang du rab tu zhi ba sten// yayā spṛṣṭaspaṣṭaṃ kharataravikāravyatikaraṃ vimucyāntaḥśāntiṃ śrayati hatamohaḥ paśurapi a.ka.244ka/28. 41; praśamanam— skye bo'i tshogs ni dbugs phyung ste/ /sred ldan rab tu zhi bar byas// lubdhapraśamanaṃ cakre janatāśvāsanena saḥ a.ka.133kha/66.99;

{{#arraymap:rab tu zhi ba

|; |@@@ | | }}