rag las pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rag las pa
* vi. adhīnaḥ — gzhal bya rtogs pa ni tshad ma la rag las pa yin la pramāṇādhīno hi prameyādhigamaḥ pra.a.2ka/3; de rmo ba dang bzho ba la sogs pa la sbyar ba de la rag lus pa yin no// tadadhīno hi tasyā vāhadohādiṣu viniyogaḥ abhi.sphu.329kha/1227; parādhīnaḥ — gang gi tshe 'di rgyu la rag las pa yadā tu punarasau hetuparādhīnaḥ pra.a.129kha/139; āyattaḥ — gal te dbang phyug mi 'dod bzhin//byed na gzhan gyi dbang du thal/ /'dod na'ang 'dod la rag las 'gyur// karotyanicchannīśaścetparāyattaḥ prasajyate icchannapīcchāyattaḥ syāt bo.a.35kha/9.126; parāyattaḥ— thams cad las la rag las sarve karmaparāyattāḥ bo.a.17ka/6.68; nyon mongs skye la rag las pas/ /mi snyan smra la cis mi bzod// kleśotpādaparāyatte kṣamā nāvarṇavādini bo.a.17ka/6.63; pratibaddhaḥ — de'i yon tan phun sum tshogs pa thams cad mngon du gyur pa ni bzhed pa tsam la rag las pa yin no// tasya… icchāmātrapratibaddhaḥ sarvaguṇasampatsammukhībhāvaḥ abhi.bhā.60kha/1106; sambaddhaḥ — las zhig pa de'i spyi ni las ma yin zhing byed pa ma yin pa'i phyir/ rag lus pa'i 'brel pa 'di la yang yod pa ma yin pa vinaṣṭe hi karmaṇi tatsāmānyaṃ na karmaṇi na kartarīti sambaddhasambandho'pyasya nāsti pra.vṛ.306ka/52; upanibaddhaḥ — tshe rgyud la rag lus te 'jug pa zhes brjod par bya āyuḥ santatyupanibaddhaṃ vartata iti vaktavyam abhi.bhā.79kha/250; nibandhanaḥ, o nā — rgyu la rag las nas 'grub pa ni skye ba la brjod la/ shes pa la rag las te 'grub pa ni rjes su sgrub pa ste hetunibandhanā hi siddhirutpattirucyate, jñānanibandhanā tu siddhiranuṣṭhānam nyā.ṭī.39ka/30;
  • saṃ.
  1. pratibandhaḥ — de lta bas na med na mi 'byung ba'i 'bras bu kho nas rgyu rjes su dpog par byed do//de la rag las pa yin pa'i phyir ro// tasmānnāntarī(ya)kameva kāryaṃ kāraṇamanumāpayati, tatpratibandhāt pra.vṛ.266ka/6
  2. adhīnatvam — gang gi stobs kyis dang po ni//de dag la ni rag las 'gyur// ādyasya tadadhīnatvaṃ yadbalena bhaviṣyati ta.sa.104kha/919; āyattatvam — rtags ni gzhan la rag lus pa yin pa'i phyir 'brel ba yin la liṅgaṃ parāyattatvāt pratibaddham nyā.ṭī.52ka/112; pāratantryam — de ni rang bzhin phun sum tshogs pa ma lus pa thob pas ltos pa med pa nyid kyis 'ga' la yang rag las par mi 'thad pa'i phyir ro// tasya samadhigatāśeṣasvabhāvasampatteranapekṣatayā kvacidapi pāratantryāyogāt ta.pa.153ka/30; vidheyatvam — de dag la rag lus pa'i phyir rgyal po'i mi bzhin no// tadvidheyatvādvā, rājapuruṣavat abhi.bhā.29kha/28.

{{#arraymap:rag las pa

|; |@@@ | | }}