ral gri thogs pa
Jump to navigation
Jump to search
- ral gri thogs pa
- asihastaḥ — yungs mar bkang ba'i snod bkur la/ /ral gri thogs pas drung bsdad de/ /bo na gsod bsdigs 'jigs pa ltar/ /brtul zhugs can gyis de bzhin sgrim// tailapātradharo yadvadasihastairadhiṣṭhitaḥ skhalite maraṇatrāsāttatparaḥ syāttathā vratī bo.a.23ka/7.70; naistriṃśikaḥ mi.ko.45ka; dra.— bdud kyis byang chub sems dpa'i lag na ral gri thogs par mthong nas lho phyogs su bros pa dang māraśca paśyati sma bodhisattvasya haste khaḍga iti dakṣiṇāmukhaḥ prapalāyate sma la.vi.155ka/232.
{{#arraymap:ral gri thogs pa
|; |@@@ | | }}