rang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang
* vi. = rang gi svaḥ — rang don yang dag sgrub pa'ang 'di nyid do// svārthasya saṃsādhanametadeva bo.a.19kha/6.127; nijaḥ — rang 'dod yang dag bzhed cing gus// nijecchāsammatādaram a.ka.39ka/55.24;
  • avya.
  1. = rang nyid svayam — klu yi rgyal po lhag ma rang/ /sa gzhi brtol nas yang dag 'thon// bhittvā bhūmiṃ samudgataḥ nāgarājaḥ svayaṃ śeṣaḥ a.ka.325ka/41.13; rol mo'i cha byad rnam pa sna tshogs khyim khyim na 'dug pa rnams kyang rang sgra 'byin to// gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti a.śa.57kha/49
  2. = nyid eva — des na khyod rang kun mkhyen 'gyur/ /ring dang bar chod mthong phyir dang/ tataḥ tavaiva sarvavittā syāddūravyavahitekṣaṇāt ta.sa.130ka/1109.

{{#arraymap:rang

|; |@@@ | | }}