rang bzhin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang bzhin
* saṃ.
  1. = ngo bo svabhāvaḥ — de la mi 'khrul pa'i me'i tsha ba la ni 'jig rten na rang bzhin zhes brjod la agnerauṣṇyaṃ hi loke tadavyabhicāritvāt svabhāva ityucyate pra.pa.82ka/105; de nyid kyi ngo bo ste rang bzhin saiva rūpaṃ svabhāvaḥ ta.pa.210ka/890; prakṛtiḥ — sems kyi rang bzhin ni 'od gsal ba lags so// prakṛtiścittasya prabhāsvarā a.sā.4kha/3; rigs ni rang gi rang bzhin no// jātistu nijā prakṛtiḥ ta.pa.162ka/45; rlung gi rang bzhin las ni gti mug vātaprakṛtermohaḥ pra.a.112kha/120; lam 'di rang bzhin mdzes pa yin// eṣa mārgaḥ prakṛtisundaraḥ kā.ā.319ka/1.21; nisargaḥ — sbrul ngan 'grogs pa dang bral zhing/ /rang bzhin gyis ni mngar ba'i gzhi/ … chu yi gter 'di ni// nivṛttavyālasaṃsargo nisargamadhurāśayaḥ ayamambhonidhiḥ kā.ā.329ka/2.209; dbang bskur gdams pas rang bzhin mdzes pa'i spyod pa dīkṣāyantraṇayā nisargalalitā ceṣṭā jā.mā.65ka/75; svarūpam — de yang bya bar mi nus phyir/ /de rang bzhin du rtag gnas pa// sa cāśakyakriyo yasmāt tatsvarūpaṃ sadā sthitam ta.sa.16ka/183; jātiḥ — rang bzhin nyid kyis ma rabs rnams/ /g.yo ldan ltos pa med pa'i gnas// āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ a.ka.185kha/21.16; rūpam — da ltar ba'i rang bzhin 'dzin pa la 'jug pa'i mngon sum ni snga ma dang phyi ma'i rang bzhin mthong bar nus pa ma yin no// na khalu vartamānarūpopagrahapravṛttamadhyakṣaṃ pūrvāpararūpamīkṣituṃ kṣamate pra.a.7kha/9; gatiḥ — 'jig rten de 'dra'i rang bzhin rtogs nas ni// etādṛśīṃ lokagatiṃ viditvā la.a.160ka/109; sadbhāvaḥ — sgrub pa'i ngo bo yang rang bzhin gyi ngo bo dang rgyu'i ngo bor 'gyur te vidhirūpaṃ ca sadbhāvarūpaṃ kāraṇarūpaṃ vā bhavad bhaved vā.ṭī.53kha/6; bhāvaḥ — rang bzhin rgya che snying rje'i yon tan ldan/ /rgyal po de ni nor la dbang yod phyir// udārabhāvātkaruṇāguṇācca vittādhipatyācca sa rājavaryaḥ jā.mā.7kha/7
  2. prākṛtam, vāṅmayabhedaḥ — ngag gi rang bzhin de dag kyang/ /legs sbyar de bzhin rang bzhin dang/ /zur chag 'dren ma zhes pa ste/ /rnam pa bzhi ru mkhas pas gsungs// tadetadvāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā apabhraṃśaśca miśraṃ cetyāhurāptāścaturvidham kā.ā.319kha/1.32
  3. prakṛtam — rang gi ngo bo tha mi dad/ /gal te khyad par mthong na yang/ /thogs dang bcas pa nyid bzhin du/ /de ni rang bzhin la phan min// svarūpād (a)vyatirikto'pi dṛṣṭaḥ sapratighatvavat viśeṣaścedidaṃ naiva prakṛtasyopakārakam ta.sa.66ka/620
  4. = rang bzhin nyid svabhāvatvam — 'di thams cad ni des phan gdags par bya ba ma yin pa'i shes pa yang de rtogs pa'i rang bzhin du khas blangs nas brjod la etacca sarvaṃ tadanupakāryasyāpi jñānasya tadbodhasvabhāvatvamabhyupagamyoktam ta.pa.181kha/824; rūpatvam — tshigs bcad rgya che sa rgas bcings/ /cha shas rang bzhin phyir ma brjod// sargabandhāṃśarūpatvādanuktaḥ padyavistaraḥ kā.ā.318kha/1.13; rūpatā — bems min rang bzhin gang yin pa/ /de 'di'i bdag nyid shes pa yin// iyamevātmasaṃvittirasya yā'jaḍarūpatā ta.sa.73kha/682
  5. ākṛtiḥ — pho'i ngo bo ni pho'i rang bzhin nga ro dang g.yo ba dang bsam pa dag ste/ de ni pho'i pho nyid yin no// puṃbhāvaḥ—puruṣākṛtiḥ svaraceṣṭā abhiprāyāḥ, etaddhi puṃsaḥ puṃstvam abhi.bhā.54ka/141;
  • pā.
  1. svabhāvaḥ i. liṅga/hetubhedaḥ — rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste/ rang bzhin dang/ 'bras bu dang/ mi dmigs pa'o// trividhameva hi liṅgamapratyakṣasya siddheraṅgam — svabhāvaḥ, kāryam, anupalambhaśca vā.nyā.326kha/7; de dag ni 'bras bu dang rang bzhin dang mi dmigs pa'i mtshan nyid can gyi gtan tshigs gsum yin te ta ete kāryasvabhāvānupalabdhilakṣaṇāstrayo hetavaḥ pra.vṛ.262ka/2 ii. smṛtyupasthānabhedaḥ — dran pa nye bar gzhag pa ni rnam pa gsum ste/ rang bzhin dang 'brel pa dang dmigs pa'i dran pa nye bar gzhag pa'o// trividhaṃ smṛtyupasthānaṃ svabhāvasaṃsargālambanasmṛtyupasthānam abhi.bhā.12ka/903
  2. prakṛtiḥ i. (sāṃ.da.) prakṛtitattvam — rang bzhin ni grangs can gyis kun tu brtags pa'i rdul dang mun pa dang snying stobs kyi rang bzhin te/gtso bo'o// prakṛtiḥ sāṅkhyaparikalpitaṃ sattvarajastamorūpaṃ pradhānam ta.pa.142ka/13; gtso bo rang bzhin mo yin no// pradhānaṃ prakṛtiḥ striyām a.ko.138kha/1.4.29; prārambhaḥ kriyate'nayā prakṛtiḥ a.vi.1.4.29 ii. rājyāṅgam — bdag po blon po thugs gces dang/ /mdzod dang yul 'khor rdzong dang dpung/ /rgyal srid yan lag rnams rang bzhin/ /khab dang pho brang gces pa yang// svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo'pi ca a.ko.186kha/2.8.18; prakriyate rājyamābhiriti prakṛtayaḥ a.vi.2.8.18;

{{#arraymap:rang bzhin

|; |@@@ | | }}