rang bzhin khyad par can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang bzhin khyad par can
svabhāvaviśeṣaḥ — dmigs pa'i rig byar gyur pa ni dmigs pa'i rkyen gzhan tshang ba nyid dang rang bzhin khyad par can te upalabdhilakṣaṇāptirupalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaśca nyā.ṭī.50kha/104; de'i phyir rang bzhin khyad par can ni bskal ba rnam pa gsum gyis ma bskal ba'i dngos po'o// tasmāt sa svabhāvaviśeṣastrividhaviprakarṣāviprakṛṣṭarūpo bhāvaḥ vā.ṭī.85kha/42; 'dir rkyen gzhan tshogs pa dang rang bzhin khyad par can yin pa'i phyir dmigs pa'i rig byar gyur pa'i don bstan la iha pratyayāntarasākalyāt svabhāvaviśeṣāccopalabdhilakṣaṇaprāpto'rtha uktaḥ nyā.ṭī.53ka/117.

{{#arraymap:rang bzhin khyad par can

|; |@@@ | | }}