rang gi ngo bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang gi ngo bo
# svarūpam, nijaṃ rūpam — rang gi ngo bor grub tsam las/ /gzhan gyi cha ni de 'dzin min// svarūpotpādamātrāddhi nānyamaṃśaṃ bibharti sā ta.sa.38kha/398; gang gi tshe gsal bar byed pa rnams kyis tshad ma'i rang gi ngo bo gsal bar byas pa/ de'i tshe de dmigs par 'gyur gyi yadā hi vyañjakaiḥ pramāṇasvarūpaṃ vyajyate, tadā tadupalabhyate ta.pa.218kha/907; de las tha dad rang ngo bo/ /mi 'dra bar ni mngon par brjod// tebhyaḥ svarūpaṃ bhinnaṃ hi vairūpyamabhidhīyate ta.sa.63ka/595; svaṃ rūpam — de yi rang gi ngo bo ni//de nyid nges sbyor gzhan 'gyur min// tadeva tasya svaṃ rūpaṃ na niyogo'nyathā bhavet pra.a.7kha/9; nijaṃ rūpam — gal te gnyis brdzun pa yin na/ 'o na 'di rnams kyi rang gi ngo bo gang yin zhe na yadi dvayamalīkaṃ kiṃ tarhyeṣāṃ nijaṃ rūpam kha.ṭī.155ka/234; svasvabhāvaḥ — rang gi ngo bo ma gtogs pa'i dngos po'i khyad par gzhan las so// svasvabhāvaṃ muktvā'nyasmād vastuviśeṣāt ta.pa.75kha/603; svaḥ svabhāvaḥ — rang gi ngo bo yongs su bor nas kyang ji ltar yod par 'gyur te svaṃ ca svabhāvaṃ parityajya kathaṃ bhāvo bhavet pra.vṛ.270ka/10; svabhāvaḥ — don gcig la ni phan tshun 'gal ba'i rang ngo bor 'gyur ba mi rigs te na hyeko'rthaḥ parasparaviruddhasvabhāvo bhavitumarhati nyā.ṭī.85ka/232; svalakṣaṇam — dge ba dang mi dge ba'i las 'das pa ni rang gi ngo bor yod pa yin te vidyamānasvalakṣaṇaṃ śubhāśubhamatītaṃ karma abhi.sphu.114ka/805
  1. svarūpatvam — rnam par shes pa'i rang gi ngo bo yin pas de nges par sems las byung ba rnams dang mtshungs par ldan par gyur vijñānasvarūpatvādavaśyaṃ taccaittaiḥ samprayujyate tri.bhā.153ka/46.

{{#arraymap:rang gi ngo bo

|; |@@@ | | }}