rang gi rigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang gi rigs
# svajātiḥ — rang gi rigs te mi'i rigs su 'byung ba lha'i mig ma yin pa la sogs pa'i mtshan nyid can gyi rang bzhin svajātīḥ manuṣyajātibhāvinīḥ prakṛtīradivyacakṣuṣṭvādilakṣaṇāḥ ta.pa.265ka/998; skyes bu shes rab can yang ni/ /phra ba'i don mthong nus yin yang/ /rang rigs mthun pa ma spangs pas//skyes bu gzhan las phul byung 'gyur// prājño'pi hi naraḥ sūkṣmānarthān draṣṭuṃ kṣamo'pi san svajātīranatikrāmannatiśete parān narān ta.sa.115ka/999; rang rigs snga ma rgyu nyid na/ /dang po 'byung bar mi 'gyur te// pūrvasvajātihetutve na syādādyasya sambhavaḥ pra.a.93ka/100
  1. svakulam — rang gi rigs kyi brtul zhugs kyi mtha' spangs nas 'jug pa svakulavratasīmānamatipatyāpi vartamānāḥ ta.pa.323ka/1113
  2. = rang ris svanikāyaḥ — skal mnyam rgyu ni 'dra ba 'o/ /rang rigs sa pa'o sngar skyes rnams// sabhāgahetuḥ sadṛśāḥ svanikāyabhuvo'grajāḥ abhi.ko.6ka/2.52.

{{#arraymap:rang gi rigs

|; |@@@ | | }}