rang nyid kyis

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang nyid kyis
svataḥ — 'on te rang las tshad ma kun/ /tshad ma nyid du brjod pa'i phyir/ /skyes nas rang gi 'bras bu la/ /rang nyid kyis ni 'jug 'gyur yin// svatastvasya pramāṇānāṃ prāmāṇyasyopavarṇanāt svakārye vṛttirjātānāmathāpyabhimatā svataḥ ta.sa.104ka/916; svata eva — gal te de'i rang bzhin 'di rang nyid kyis yin gyi gzhan la ltos pa med pa yin na evaṃ tarhi yadi svata eva tasyāyaṃ svabhāvaḥ paranirapekṣaḥ ta.pa.197kha/860; svayam — gang zhig rtag tu yod pa yin/ /rang nyid kyis de tshad gcig cis// sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam ta.sa.78kha/731; de dag gang rung ma grub na//cig shos rang nyid kyis mi grub// tayoranyatarāsiddhyā netaraḥ siddhyati svayam ta.sa.76kha/717; svayameva— bdag nyid thob phyir dngos po rnams/ /rgyu la ltos (? par bzhed pa yin ) / /bdag nyid thob nas rang 'bras la/ /rang nyid kyis ni 'jug par 'gyur// ātmalābhe hi bhāvānāṃ kāraṇāpekṣiteṣyate labdhātmānaḥ svakāryeṣu vartante svayameva tu ta.sa.104ka/916; svarasenaiva — rang las tshad ma nyid phyogs la'ang //rang nyid kyis ni nges pa skye// svataḥprāmāṇyapakṣe'pi svarasenaiva niścayāt ta.sa.109kha/956.

{{#arraymap:rang nyid kyis

|; |@@@ | | }}