rang rgyal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang rgyal
= rang sangs rgyas pratyekajinaḥ, pratyekabuddhaḥ — shes rab bar mar gdags pa ni/ /de ni rang rgyal zhes kyang bya// prajñāmadhyavyavasthānāt pratyekajina ucyate sa.pu.53kha/94; mtshan ma sna tshogs de dag ni/ /mu stegs can lam khrid par byed/ /nyan thos dag dang rang rgyal gyi/ /spyod yul du yang ltung bar byed// nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te śrāvakatve nipātayanti pratyekajinagocare la.a.172ka/130; pratyekabuddhaḥ — de nas rang rgyal de rnams mngon phyogs te/ /'gro la phan phyir brtse bas 'khrugs gyur te// tatastamabhyetya kṛpākulāste pratyekabuddhā jagato hitāya a.ka.36ka/3.186; pratyekayānikaḥ — 'di la nyan thos gang yang med//rang rgyal ba dag de bzhin te// na hyatra śrāvakāḥ kecinnāsti pratyekayānikāḥ la.a.161kha/112; dra.lha yi theg pa tshangs theg dang //nyan thos kyi yang de bzhin du//rang rgyal de bzhin gshegs pa'i ste/ /theg pa de rnams ngas bshad do// devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca tāthāgataṃ ca pratyekaṃ yānānetān vadāmyaham la.a.175kha/137; phyir mi ldog pa phyir mi 'ong //'dren pa rang rgyal bse ru'i tshul// avaivartiko hyanāgāmī khaḍgaḥ pratyekanāyakaḥ vi.pra.156ka/3.105.

{{#arraymap:rang rgyal

|; |@@@ | | }}