rang rig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang rig pa
* saṃ. svasaṃvittiḥ — gal te rang rig yod min na/ /rnam shes dran par ji ltar 'gyur// yadi nāsti svasaṃvittirvijñānaṃ smaryate katham bo.a.31kha/9.24; 'di yi rang gis rig pa ni//bya dang byed pa'i ngo bor min// kriyākārakabhāvena na svasaṃvittirasya tu ta.sa.73ka/682; svasaṃvit — ci ste gang gi mthus de skad ces brjod par bya bar rang rig pa'i don 'di ci zhig ce na atha ko'yaṃ svasaṃvidartho yadbalāttathocyate ta.pa.117kha/685; ātmasaṃvit — rang rig pa yis des min te//mi 'dod pa dang rtog med phyir// na tāvadavikalpatvādaniṣṭeścātmasaṃvidaḥ ta.sa.113ka/977;
  • pā.
  1. ātmasaṃvedanam, pratyakṣabhedaḥ — sems dang sems las byung ba thams cad kyi rang rig pa sarvacittacaittānāmātmasaṃvedanam nyā.bi.231ka/64; tshu rol mthong ba'i mngon sum ni rnam pa gsum ste dbang po dang yid dang sems dang sems las byung ba thams cad kyi rang rig pa'o// arvāgdarśinaḥ pratyakṣaṃ trividham—indriyajñānam, mānasam, sarvacittacaittānāmātmasaṃvedanaṃ ca ta.pa.267kha/1004; svasaṃvedanam — rang rig pa bstan pa'i phyir smras pa/ sems dang sems las byung ba thams cad kyi rang rig pa svasaṃvedanamākhyātumāha — sarvacittacaittānāmātmasaṃvedanam nyā.ṭī.43ka/64; svasaṃvittiḥ — ba lang min las ldog dngos gang/ /de ni dbang pos nges par byed/ /gzugs brnyan du ni nges pa ste/ /rang rig pas ni rtogs pa'ang yin// agobhinnaṃ ca yad vastu tadakṣairvyavasīyate pratibimbaṃ tadadhyastaṃ svasaṃvittyā'vagamyate ta.sa.39kha/407
  2. svasaṃvittiḥ, pramāṇaphalam — shes pa'i bdag nyid kyi gzhal bya la rang rig pa ni 'bras bu yin la/rung ba nyid ni tshad ma yin no// jñānātmani tu prameye svasaṃvittiḥ phalam, yogyatā pramāṇam ta.pa.20ka/487; svavit — de phyir rung nyid de tshad bdag//gzhal bya rang rig 'bras bu yin// iti sā yogyatā mānamātmā meyaḥ phalaṃ svavit ta.pa.20kha/488;

{{#arraymap:rang rig pa

|; |@@@ | | }}